Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 42/ मन्त्र 1
वाच॑म॒ष्टाप॑दीम॒हं नव॑स्रक्तिमृत॒स्पृश॑म्। इन्द्रा॒त्परि॑ त॒न्वं ममे ॥
स्वर सहित पद पाठवाच॒म् । अ॒ष्टाऽप॑दीम् । अ॒हम् । नव॑ऽस्रक्तिम् । ऋ॒त॒ऽस्पृश॑म् ॥ इन्द्रा॑त् । परि॑ । त॒न्व॑म् । म॒मे॒ ॥४२.१॥
स्वर रहित मन्त्र
वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशम्। इन्द्रात्परि तन्वं ममे ॥
स्वर रहित पद पाठवाचम् । अष्टाऽपदीम् । अहम् । नवऽस्रक्तिम् । ऋतऽस्पृशम् ॥ इन्द्रात् । परि । तन्वम् । ममे ॥४२.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 42; मन्त्र » 1
Translation -
I, the seer measure out (receive) the speech which has eight cases (7 cases inclunding vacative Case as eighth) and which bears, nine branches of knowledge (Phonetic application of Mantras in ritualstic Procedures: grammar, etymology; science of metre, Astranomy; six science of sentence, logic and philosophy and is very flexible and comprehensive from Almighty God.