Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 47/ मन्त्र 12
    सूक्त - मधुच्छन्दाः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-४७

    के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑। समु॒षद्भि॑रजायथाः ॥

    स्वर सहित पद पाठ

    के॒तुम् । कृ॒ण्वन् । अ॒के॒तवे॑ । पेश॑: । म॒र्या॒: । अ॒पे॒शसे॑ । सम् । उ॒षत्ऽभि॑: । अ॒जा॒य॒था॒: ॥४७.१२॥


    स्वर रहित मन्त्र

    केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे। समुषद्भिरजायथाः ॥

    स्वर रहित पद पाठ

    केतुम् । कृण्वन् । अकेतवे । पेश: । मर्या: । अपेशसे । सम् । उषत्ऽभि: । अजायथा: ॥४७.१२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 47; मन्त्र » 12

    Translation -
    O God Almighty, you giving light of knowledge to world deprived of knowledge making form in the world which remains primarily formless manifest your self through the illuminating powers.

    इस भाष्य को एडिट करें
    Top