Loading...
अथर्ववेद > काण्ड 20 > सूक्त 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 5/ मन्त्र 2
    सूक्त - इरिम्बिठिः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-५

    तु॑वि॒ग्रीवो॑ व॒पोद॑रः सुबा॒हुरन्ध॑सो॒ सदे॑। इन्द्रो॑ वृ॒त्राणि॑ जिघ्नते ॥

    स्वर सहित पद पाठ

    तु॒वि॒ऽग्रीव॑: । व॒पाऽउ॑दर: । सु॒ऽबा॒हु:। अन्‍ध॑स: । मदे॑ । इन्द्र॑: । वृ॒त्राणि॑ । जि॒घ्न॒ते॒ ॥५.२॥


    स्वर रहित मन्त्र

    तुविग्रीवो वपोदरः सुबाहुरन्धसो सदे। इन्द्रो वृत्राणि जिघ्नते ॥

    स्वर रहित पद पाठ

    तुविऽग्रीव: । वपाऽउदर: । सुऽबाहु:। अन्‍धस: । मदे । इन्द्र: । वृत्राणि । जिघ्नते ॥५.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 5; मन्त्र » 2
    Top