अथर्ववेद - काण्ड 20/ सूक्त 5/ मन्त्र 2
तु॑वि॒ग्रीवो॑ व॒पोद॑रः सुबा॒हुरन्ध॑सो॒ सदे॑। इन्द्रो॑ वृ॒त्राणि॑ जिघ्नते ॥
स्वर सहित पद पाठतु॒वि॒ऽग्रीव॑: । व॒पाऽउ॑दर: । सु॒ऽबा॒हु:। अन्ध॑स: । मदे॑ । इन्द्र॑: । वृ॒त्राणि॑ । जि॒घ्न॒ते॒ ॥५.२॥
स्वर रहित मन्त्र
तुविग्रीवो वपोदरः सुबाहुरन्धसो सदे। इन्द्रो वृत्राणि जिघ्नते ॥
स्वर रहित पद पाठतुविऽग्रीव: । वपाऽउदर: । सुऽबाहु:। अन्धस: । मदे । इन्द्र: । वृत्राणि । जिघ्नते ॥५.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 5; मन्त्र » 2
Translation -
In the rapture of Soma-preparation Indra, the ruler who is bulky, strong-necked and atout-armed dispels away all the foes.