Loading...
अथर्ववेद > काण्ड 20 > सूक्त 56

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 56/ मन्त्र 3
    सूक्त - गोतमः देवता - इन्द्रः छन्दः - पङ्क्तिः सूक्तम् - सूक्त-५६

    यदु॒दीर॑त आ॒जयो॑ धृ॒ष्णवे॑ धीयते॒ धना॑। यु॒क्ष्वा म॑द॒च्युता॒ हरी॒ कं हनः॒ कं वसौ॑ दधो॒ऽस्माँ इ॑न्द्र॒ वसौ॑ दधः ॥

    स्वर सहित पद पाठ

    यत् । उ॒त्ऽईर॑ते । आ॒जय॑: । धृ॒ष्णवे॑ । धी॒य॒ते॒ । धना॑ ॥ यु॒क्ष्व । म॒द॒ऽच्युता॑ । हरी॒ इति॑ । कम् । हन॑: । कम् । वसौ॑ । द॒ध॒: । अ॒स्मान् । इ॒न्द्र॒ । वसौ॑ । द॒ध॒: ॥५६.३॥


    स्वर रहित मन्त्र

    यदुदीरत आजयो धृष्णवे धीयते धना। युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्माँ इन्द्र वसौ दधः ॥

    स्वर रहित पद पाठ

    यत् । उत्ऽईरते । आजय: । धृष्णवे । धीयते । धना ॥ युक्ष्व । मदऽच्युता । हरी इति । कम् । हन: । कम् । वसौ । दध: । अस्मान् । इन्द्र । वसौ । दध: ॥५६.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 56; मन्त्र » 3

    Translation -
    When wars stand afoot the wealth is given to the vanquisher of the enemies. You, O ruler, yoke the two horses which give satisfaction and delight to you. O mighty ruler, you attain happiness, and you attain satisfaction with riches. Please make us rich.

    इस भाष्य को एडिट करें
    Top