अथर्ववेद - काण्ड 20/ सूक्त 67/ मन्त्र 4
य॒ज्ञैः संमि॑श्लाः॒ पृष॑तीभिरृ॒ष्टिभि॒र्यामं॑ छु॒भ्रासो॑ अ॒ञ्जिषु॑ प्रि॒या उ॒त। आ॒सद्या॑ ब॒र्हिर्भ॑रतस्य सूनवः पो॒त्रादा सोमं॑ पिबता दिवो नरः ॥
स्वर सहित पद पाठय॒ज्ञै: । सम्ऽमि॑श्ला: । पृष॑तीभि: । ऋ॒ष्टिऽभि॑: । याम॑न् । शु॒भ्रास॑: । अ॒ञ्जिषु॑ । प्रि॒या: । उ॒त ॥ आ॒ऽसद्य॑ । ब॒र्हि: । भ॒र॒त॒स्य॒ । सू॒न॒व॒: । पो॒त्रात् । आ । सोम॑म् । पि॒ब॒त॒ । दि॒व॒: । न॒र॒: ॥६७.४॥
स्वर रहित मन्त्र
यज्ञैः संमिश्लाः पृषतीभिरृष्टिभिर्यामं छुभ्रासो अञ्जिषु प्रिया उत। आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः ॥
स्वर रहित पद पाठयज्ञै: । सम्ऽमिश्ला: । पृषतीभि: । ऋष्टिऽभि: । यामन् । शुभ्रास: । अञ्जिषु । प्रिया: । उत ॥ आऽसद्य । बर्हि: । भरतस्य । सूनव: । पोत्रात् । आ । सोमम् । पिबत । दिव: । नर: ॥६७.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 67; मन्त्र » 4
Translation -
The off-shoots of fire (Bhartasy Sunavah) which transmit the light (Divah Varah) united with water, light, moistures and disturbances (Rshti) and bearing splendour favourable effects abiding in the atmosphere drink the liquid of herb from the priest called Potra.