अथर्ववेद - काण्ड 20/ सूक्त 71/ मन्त्र 6
ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या॑। इन्द्रा॑य॒ सोम॑पीतये ॥
स्वर सहित पद पाठए॒व । हि । अ॒स्य॒ । काम्या॑ । स्तोम॑: । उ॒क्थम् । च॒ । शंस्या॑ ॥ इन्द्रा॑य । सोम॑ऽपीतये ॥७१.६॥
स्वर रहित मन्त्र
एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या। इन्द्राय सोमपीतये ॥
स्वर रहित पद पाठएव । हि । अस्य । काम्या । स्तोम: । उक्थम् । च । शंस्या ॥ इन्द्राय । सोमऽपीतये ॥७१.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 6
Translation -
So are the favourable set of praise admiration and laudable words (in store) for the Almighty God who is the guardian of the universe.