Loading...
अथर्ववेद > काण्ड 20 > सूक्त 85

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 85/ मन्त्र 3
    सूक्त - मेध्यातिथिः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-८५

    यच्चि॒द्धि त्वा॒ जना॑ इ॒मे नाना॒ हव॑न्त ऊ॒तये॑। अ॒स्माकं॒ ब्रह्मे॒दमि॑न्द्र भूतु॒ तेऽहा॒ विश्वा॑ च॒ वर्ध॑नम् ॥

    स्वर सहित पद पाठ

    यत् । चि॒त् । हि । त्वा॒ । जना॑: । इ॒मे । नाना॑ । हव॑न्ते । ऊ॒तये॑ ॥ अ॒स्माक॑म् । ब्रह्म॑ । इ॒दम् । इ॒न्द्र॒ । भू॒तु॒ । ते॒ । अहा॑ । विश्वा॑ । च॒ । वर्ध॑नम् ॥८५.३॥


    स्वर रहित मन्त्र

    यच्चिद्धि त्वा जना इमे नाना हवन्त ऊतये। अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम् ॥

    स्वर रहित पद पाठ

    यत् । चित् । हि । त्वा । जना: । इमे । नाना । हवन्ते । ऊतये ॥ अस्माकम् । ब्रह्म । इदम् । इन्द्र । भूतु । ते । अहा । विश्वा । च । वर्धनम् ॥८५.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 85; मन्त्र » 3

    Translation -
    O Almighty God, though these men for their protection pray you in various ways yet our this prayer may be always and all the days the disseminater of your glory.

    इस भाष्य को एडिट करें
    Top