Loading...
अथर्ववेद > काण्ड 3 > सूक्त 16

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 16/ मन्त्र 1
    सूक्त - अथर्वा देवता - अग्निः, इन्द्रः, मित्रावरुणौ, भगः, पूषा, सोमः छन्दः - आर्षी जगती सूक्तम् - कल्याणार्थप्रार्थना

    प्रा॒तर॒ग्निं प्रा॒तरिन्द्रं॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑। प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रं ह॑वामहे ॥

    स्वर सहित पद पाठ

    प्रा॒त: । अ॒ग्निम् । प्रा॒त: । इन्द्र॑म् । ह॒वा॒म॒हे॒ । प्रा॒त: । मि॒त्रावरु॑णा । प्रा॒त: । अ॒श्विना॑ । प्रा॒त: । भग॑म् । पू॒षण॑म् । ब्रह्म॑ण: । पति॑म् । प्रा॒त: । सोम॑म् । उ॒त । रु॒द्रम् । ह॒वा॒म॒हे॒ ॥१६.१॥


    स्वर रहित मन्त्र

    प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना। प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हवामहे ॥

    स्वर रहित पद पाठ

    प्रात: । अग्निम् । प्रात: । इन्द्रम् । हवामहे । प्रात: । मित्रावरुणा । प्रात: । अश्विना । प्रात: । भगम् । पूषणम् । ब्रह्मण: । पतिम् । प्रात: । सोमम् । उत । रुद्रम् । हवामहे ॥१६.१॥

    अथर्ववेद - काण्ड » 3; सूक्त » 16; मन्त्र » 1

    Translation -
    We invoke at the morning the fire - divine; at dawn, the Lord of Light and Plasma; at dawn, the pair Of twin divines; at dawn, the Lord of riches and nourishment; and. universal ` priest at the morning , the Lord of Bliss and Vitality.(Cf.Rv. VII.41.1)( A morning invocation to divine Lord and Nature’s bounties; agni,indra,mitra,varuņa,ašvinau, bhaga, pisan, brahmanaspati, soma and rudra)

    इस भाष्य को एडिट करें
    Top