अथर्ववेद - काण्ड 3/ सूक्त 20/ मन्त्र 7
सूक्त - वसिष्ठः
देवता - अर्यमा, बृहस्पतिः, इन्द्रः, वातः, विष्णुः, सरस्वती, सविता, वाजी
छन्दः - अनुष्टुप्
सूक्तम् - रयिसंवर्धन सूक्त
अ॑र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय। वातं॒ विष्णुं॒ सर॑स्वतीं सवि॒तारं॑ च वा॒जिन॑म् ॥
स्वर सहित पद पाठअ॒र्य॒मण॑म् । बृह॒स्पति॑म् । इन्द्र॑म् । दाना॑य । चो॒द॒य॒ । वात॑म् । विष्णु॑म् । सर॑स्वतीम् । स॒वि॒तार॑म् । च॒ । वा॒जिन॑म् ॥२०.७॥
स्वर रहित मन्त्र
अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय। वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥
स्वर रहित पद पाठअर्यमणम् । बृहस्पतिम् । इन्द्रम् । दानाय । चोदय । वातम् । विष्णुम् । सरस्वतीम् । सवितारम् । च । वाजिनम् ॥२०.७॥
अथर्ववेद - काण्ड » 3; सूक्त » 20; मन्त्र » 7
Subject - Aryaman
Translation -
(With your prayers) ‘urge the ordainer Lord (aryaman) the Lord supreme (brhaspati) the resplendent Lord (indra), Lord of motion (vātam), the omnipresent Lord (Visņu), the speech divine (sarasvati)' and the quick inspirer Lord (savitr vājinam) to favour us with bountiful donations. (CE. Rv. X.141.5)