अथर्ववेद - काण्ड 3/ सूक्त 9/ मन्त्र 4
सूक्त - वामदेवः
देवता - द्यावापृथिव्यौ, विश्वे देवाः
छन्दः - चतुष्पदा निचृद्बृहती
सूक्तम् - दुःखनाशन सूक्त
येना॑ श्रवस्यव॒श्चर॑थ दे॒वा इ॑वासुरमा॒यया॑। शुनां॑ क॒पिरि॑व॒ दूष॑णो॒ बन्धु॑रा काब॒वस्य॑ च ॥
स्वर सहित पद पाठयेन॑ । श्र॒व॒स्य॒व॒: । चर॑थ । दे॒वा:ऽइ॑व । अ॒सु॒र॒ऽमा॒यया॑ । शुना॑म् । क॒पि:ऽइ॑व । दूष॑ण: । बन्धु॑रा । का॒ब॒वस्य॑ । च॒ ॥९.४॥
स्वर रहित मन्त्र
येना श्रवस्यवश्चरथ देवा इवासुरमायया। शुनां कपिरिव दूषणो बन्धुरा काबवस्य च ॥
स्वर रहित पद पाठयेन । श्रवस्यव: । चरथ । देवा:ऽइव । असुरऽमायया । शुनाम् । कपि:ऽइव । दूषण: । बन्धुरा । काबवस्य । च ॥९.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 9; मन्त्र » 4
Translation -
You, who are active in your strength , like gods fighting incessantly with evils, evil forces(the demons). Even as monkey scorns dogs, O bandage, bandhurah, scorn the kābava. (Kabava = cloth-bandages round the wound or ailing limb of the patient.)