Loading...
अथर्ववेद > काण्ड 4 > सूक्त 1

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 1/ मन्त्र 6
    सूक्त - वेनः देवता - बृहस्पतिः, आदित्यः छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्मविद्या सूक्त

    नू॒नं तद॑स्य का॒व्यो हि॑नोति म॒हो दे॒वस्य॑ पू॒र्व्यस्य॒ धाम॑। ए॒ष ज॑ज्ञे ब॒हुभिः॑ सा॒कमि॒त्था पूर्वे॒ अर्धे॒ विषि॑ते स॒सन्नु ॥

    स्वर सहित पद पाठ

    नू॒नम् । तत् । अ॒स्य॒ । का॒व्य: । हि॒नो॒ति॒ । म॒ह: । दे॒वस्य॑ । पू॒र्व्यस्य॑ । धाम॑ । ए॒ष: । ज॒ज्ञे॒ । ब॒हुऽभि॑: । सा॒कम् । इ॒त्था । पूर्वे॑ । अर्धे॑ । विऽसि॑ते स॒सन् । नु ॥१.६॥


    स्वर रहित मन्त्र

    नूनं तदस्य काव्यो हिनोति महो देवस्य पूर्व्यस्य धाम। एष जज्ञे बहुभिः साकमित्था पूर्वे अर्धे विषिते ससन्नु ॥

    स्वर रहित पद पाठ

    नूनम् । तत् । अस्य । काव्य: । हिनोति । मह: । देवस्य । पूर्व्यस्य । धाम । एष: । जज्ञे । बहुऽभि: । साकम् । इत्था । पूर्वे । अर्धे । विऽसिते ससन् । नु ॥१.६॥

    अथर्ववेद - काण्ड » 4; सूक्त » 1; मन्त्र » 6

    Translation -
    ‘Verily the sage attains to that superb abode of the divinity, most ancient of all. Thus this one was borá along with many. They go on sleeping when half of the east opens.

    इस भाष्य को एडिट करें
    Top