Loading...
अथर्ववेद > काण्ड 5 > सूक्त 17

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 11
    सूक्त - मयोभूः देवता - ब्रह्मजाया छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मजाया सूक्त

    पु॑न॒र्दाय॑ ब्रह्मजा॒यां कृ॒त्वा दे॒वैर्नि॑किल्बि॒षम्। ऊर्जं॑ पृथि॒व्या भ॒क्त्वोरु॑गा॒यमुपा॑सते ॥

    स्वर सहित पद पाठ

    पु॒न॒:ऽदाय॑ । ब्र॒ह्म॒ऽजा॒याम् । कृ॒त्वा । दे॒वै: । नि॒ऽकि॒ल्बि॒षम् । ऊर्ज॑म् । पृ॒थि॒व्या: । भ॒क्त्वा । उ॒रु॒ऽगा॒यम् । उप॑ । आ॒स॒ते॒ ॥१७.११॥


    स्वर रहित मन्त्र

    पुनर्दाय ब्रह्मजायां कृत्वा देवैर्निकिल्बिषम्। ऊर्जं पृथिव्या भक्त्वोरुगायमुपासते ॥

    स्वर रहित पद पाठ

    पुन:ऽदाय । ब्रह्मऽजायाम् । कृत्वा । देवै: । निऽकिल्बिषम् । ऊर्जम् । पृथिव्या: । भक्त्वा । उरुऽगायम् । उप । आसते ॥१७.११॥

    अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 11

    Translation -
    Restoring back the wife of the intellectual, having become free from sin through the enlightened ones, sharing the vigour of earth, they occupy wide-extending realms.

    इस भाष्य को एडिट करें
    Top