अथर्ववेद - काण्ड 5/ सूक्त 20/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुसेनात्रासन सूक्त
सं॒जय॒न्पृत॑ना ऊ॒र्ध्वमा॑यु॒र्गृह्या॑ गृह्णा॒नो ब॑हु॒धा वि च॑क्ष्व। दैवीं॒ वाचं॑ दुन्दुभ॒ आ गु॑रस्व वे॒धाः शत्रू॑णा॒मुप॑ भरस्व॒ वेदः॑ ॥
स्वर सहित पद पाठस॒म्ऽजय॑न् । पृत॑ना: । ऊ॒र्ध्वऽमा॑यु: । गृह्या॑: । गृ॒ह्णा॒न: । ब॒हु॒धा । वि । च॒क्ष्व॒ । दैवी॑म् । वाच॑म् । दु॒न्दु॒भे॒ । आ । गु॒र॒स्व॒ । वे॒धा: । शत्रू॑णाम् । उप॑ । भ॒र॒स्व॒ । वेद॑: ॥२०.४॥
स्वर रहित मन्त्र
संजयन्पृतना ऊर्ध्वमायुर्गृह्या गृह्णानो बहुधा वि चक्ष्व। दैवीं वाचं दुन्दुभ आ गुरस्व वेधाः शत्रूणामुप भरस्व वेदः ॥
स्वर रहित पद पाठसम्ऽजयन् । पृतना: । ऊर्ध्वऽमायु: । गृह्या: । गृह्णान: । बहुधा । वि । चक्ष्व । दैवीम् । वाचम् । दुन्दुभे । आ । गुरस्व । वेधा: । शत्रूणाम् । उप । भरस्व । वेद: ॥२०.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 20; मन्त्र » 4
Translation -
Conquering the invading hordes, loud-roarer, capturing those who deserve to be captured, may you-look around in many ways. O war-drum, being pious, may you utter the divine speech. May you fetch the enemy's wealth to us.