अथर्ववेद - काण्ड 5/ सूक्त 26/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - सविता
छन्दः - द्विपदा प्राजापत्या बृहती
सूक्तम् - नवशाला सूक्त
यु॒नक्तु॑ दे॒वः स॑वि॒ता प्र॑जा॒नन्न॒स्मिन्य॒ज्ञे म॑हि॒षः स्वाहा॑ ॥
स्वर सहित पद पाठयु॒नक्तु॑ । दे॒व: । स॒वि॒ता । प्र॒ऽजा॒नन् । अ॒स्मिन् । य॒ज्ञे । म॒हि॒ष: । स्वाहा॑ ॥२६.२॥
स्वर रहित मन्त्र
युनक्तु देवः सविता प्रजानन्नस्मिन्यज्ञे महिषः स्वाहा ॥
स्वर रहित पद पाठयुनक्तु । देव: । सविता । प्रऽजानन् । अस्मिन् । यज्ञे । महिष: । स्वाहा ॥२६.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 26; मन्त्र » 2
Translation -
May the divine inspirer lord (savitr) knowing everything, use important things (mahisah) in this sacrifice. Svaha.