Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 100/ मन्त्र 1
सूक्त - गरुत्मान ऋषि
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - विषनिवारण का उपाय
दे॒वा अ॑दुः॒ सूर्यो॒ द्यौर॑दात्पृथि॒व्यदात्। ति॒स्रः सर॑स्वतिरदुः॒ सचि॑त्ता विष॒दूष॑णम् ॥
स्वर सहित पद पाठदे॒वा: । अ॒दु॒: । सूर्य॑: । अ॒दा॒त् । द्यौ: । अ॒दा॒त् । पृ॒थि॒वी । अ॒दा॒त् । ति॒स्र: । सर॑स्वती: । अ॒दु॒: । सऽचि॑त्ता: । वि॒ष॒ऽदूष॑णम् ॥१००.१॥
स्वर रहित मन्त्र
देवा अदुः सूर्यो द्यौरदात्पृथिव्यदात्। तिस्रः सरस्वतिरदुः सचित्ता विषदूषणम् ॥
स्वर रहित पद पाठदेवा: । अदु: । सूर्य: । अदात् । द्यौ: । अदात् । पृथिवी । अदात् । तिस्र: । सरस्वती: । अदु: । सऽचित्ता: । विषऽदूषणम् ॥१००.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 100; मन्त्र » 1
Subject - Vanaspatih
Translation -
The bounties of Nature have given; the sun has given; the sky has given; the earth has given; and the three ladies, Ida, Bharti, and Sarasvati in full accord have given this antidote to poison.