Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 106/ मन्त्र 1
सूक्त - प्रमोचन
देवता - दूर्वा, शाला
छन्दः - अनुष्टुप्
सूक्तम् - दूर्वाशाला सूक्त
आय॑ने ते प॒राय॑णे॒ दूर्वा॑ रोहन्तु पु॒ष्पिणीः॑। उत्सो॑ वा॒ तत्र॒ जाय॑तां ह्र॒दो वा॑ पु॒ण्डरी॑कवान् ॥
स्वर सहित पद पाठआ॒ऽअय॑ने । ते॒ । प॒रा॒ऽअय॑ने । दूर्वा॑: । रो॒ह॒न्तु॒ । पु॒ष्पिणी॑: । उत्स॑: । वा॒ । तत्र॑ । जाय॑ताम् । ह्र॒द: । वा॒ । पु॒ण्डरी॑कऽवान् ॥१०६.१॥
स्वर रहित मन्त्र
आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः। उत्सो वा तत्र जायतां ह्रदो वा पुण्डरीकवान् ॥
स्वर रहित पद पाठआऽअयने । ते । पराऽअयने । दूर्वा: । रोहन्तु । पुष्पिणी: । उत्स: । वा । तत्र । जायताम् । ह्रद: । वा । पुण्डरीकऽवान् ॥१०६.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 106; मन्त्र » 1
Subject - Darva : Grass : Sama
Translation -
At your approach and at the exit, may the durva (Panicum dactylon) grass grow with flowers. May there appear a fountain spring or a water pond with lotuses.