Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 112/ मन्त्र 2
उन्मु॑ञ्च॒ पाशां॒स्त्वम॑ग्न ए॒षां त्रय॑स्त्रि॒भिरुत्सि॑ता॒ येभि॒रास॑न्। स ग्राह्याः॒ पाशा॒न्वि चृ॑त प्रजा॒नन्पि॑तापु॒त्रौ मा॒तरं॑ मुञ्च॒ सर्वा॑न् ॥
स्वर सहित पद पाठउत् । मु॒ञ्च॒ । पाशा॑न् । त्वम् । अ॒ग्ने॒ । ए॒षाम् । त्रय॑: । त्रि॒ऽभि: । उत्सि॑ता: । येभि॑: । आस॑न् । स: । ग्राह्या॑: । पाशा॑न् । वि । चृ॒त॒ । प्र॒ऽजा॒नन् । पि॒ता॒पु॒त्रौ । मा॒तर॑म् । मु॒ञ्च॒ । सर्वा॑न् ॥११२.२॥
स्वर रहित मन्त्र
उन्मुञ्च पाशांस्त्वमग्न एषां त्रयस्त्रिभिरुत्सिता येभिरासन्। स ग्राह्याः पाशान्वि चृत प्रजानन्पितापुत्रौ मातरं मुञ्च सर्वान् ॥
स्वर रहित पद पाठउत् । मुञ्च । पाशान् । त्वम् । अग्ने । एषाम् । त्रय: । त्रिऽभि: । उत्सिता: । येभि: । आसन् । स: । ग्राह्या: । पाशान् । वि । चृत । प्रऽजानन् । पितापुत्रौ । मातरम् । मुञ्च । सर्वान् ॥११२.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 112; मन्त्र » 2
Translation -
O fire-divine, may you unfasten their nooses, with three of which those three are tied down. As such, may you, knowing full well, rend the nooses of the rheumatism asunder and free all of them, the father, the son and the mother.