Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 20/ मन्त्र 1
सूक्त - भृग्वङ्गिरा
देवता - यक्ष्मनाशनम्
छन्दः - अतिजगती
सूक्तम् - यक्ष्मानाशन सूक्त
अ॒ग्नेरि॒वास्य॒ दह॑त एति शु॒ष्मिण॑ उ॒तेव॑ म॒त्तो वि॒लप॒न्नपा॑यति। अ॒न्यम॒स्मदि॑च्छतु॒ कं चि॑दव्र॒तस्तपु॑र्वधाय॒ नमो॑ अस्तु त॒क्मने॑ ॥
स्वर सहित पद पाठअ॒ग्ने:ऽइ॑व । अ॒स्य॒ । दह॑त: । ए॒ति॒। शु॒ष्मिण॑: । उ॒तऽइ॑व । म॒त्त: । वि॒ऽलप॑न् । अप॑ । अ॒य॒ति॒ । अ॒न्यम् । अ॒स्मत् । इ॒च्छ॒तु । कम् । चि॒त् । अ॒व्र॒त: । तपु॑:ऽवधाय । नम॑:। अ॒स्तु॒ । त॒क्मने॑ ॥२०.१॥
स्वर रहित मन्त्र
अग्नेरिवास्य दहत एति शुष्मिण उतेव मत्तो विलपन्नपायति। अन्यमस्मदिच्छतु कं चिदव्रतस्तपुर्वधाय नमो अस्तु तक्मने ॥
स्वर रहित पद पाठअग्ने:ऽइव । अस्य । दहत: । एति। शुष्मिण: । उतऽइव । मत्त: । विऽलपन् । अप । अयति । अन्यम् । अस्मत् । इच्छतु । कम् । चित् । अव्रत: । तपु:ऽवधाय । नम:। अस्तु । तक्मने ॥२०.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 20; मन्त्र » 1
Subject - Cure of Yaksma
Translation -
Like the heat of this mighty burning fire, (the fever) comes; and then like a mad person, crying out it goes away. May this unruly one, seek some one other than us for killing with intense heat. Our homage be to the fever.