Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 41/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - चन्द्रमाः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - दीर्घायुप्राप्ति सूक्त
मन॑से॒ चेत॑से धि॒य आकू॑तय उ॒त चित्त॑ये। म॒त्यै श्रु॒ताय॒ चक्ष॑से वि॒धेम॑ ह॒विषा॑ व॒यम् ॥
स्वर सहित पद पाठमन॑से । चेत॑से । धि॒ये । आऽकू॑तये । उ॒त । चित्त॑ये । म॒त्यै । श्रु॒ताय॑ । चक्ष॑से । वि॒धेम॑ । ह॒विषा॑ । व॒यम् ॥४१.१॥
स्वर रहित मन्त्र
मनसे चेतसे धिय आकूतय उत चित्तये। मत्यै श्रुताय चक्षसे विधेम हविषा वयम् ॥
स्वर रहित पद पाठमनसे । चेतसे । धिये । आऽकूतये । उत । चित्तये । मत्यै । श्रुताय । चक्षसे । विधेम । हविषा । वयम् ॥४१.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 41; मन्त्र » 1
Translation -
For mental power, for intellectual power, for comprehension, for determined effort, for understanding, for resolution, for learning and for realization, we perform sacrifice with offerings.