Loading...
अथर्ववेद > काण्ड 6 > सूक्त 45

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 45/ मन्त्र 2
    सूक्त - प्रचेता देवता - दुःष्वप्ननाशनम् छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - दुःष्वप्ननाशन

    अ॑व॒शसा॑ निः॒शसा॒ यत्प॑रा॒शसो॑पारि॒म जाग्र॑तो॒ यत्स्व॒पन्तः॑। अ॒ग्निर्विश्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे अ॒स्मद्द॑धातु ॥

    स्वर सहित पद पाठ

    अ॒व॒ऽशसा॑ । नि॒:ऽशसा॑ । यत् । प॒रा॒ऽशसा॑। उ॒प॒ऽआ॒रि॒म । जाग्र॑त: । यत् । स्व॒पन्त॑:। अ॒ग्नि: । विश्वा॑नि । अप॑ । दु॒:ऽकृ॒तानि॑ । अजु॑ष्टानि । आ॒रे । अ॒स्मत् । द॒धा॒तु॒ ॥४५.२॥


    स्वर रहित मन्त्र

    अवशसा निःशसा यत्पराशसोपारिम जाग्रतो यत्स्वपन्तः। अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद्दधातु ॥

    स्वर रहित पद पाठ

    अवऽशसा । नि:ऽशसा । यत् । पराऽशसा। उपऽआरिम । जाग्रत: । यत् । स्वपन्त:। अग्नि: । विश्वानि । अप । दु:ऽकृतानि । अजुष्टानि । आरे । अस्मत् । दधातु ॥४५.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 45; मन्त्र » 2

    Translation -
    While awake or while asleep, by degrading speech, by discarding speech or by out-casting speech, whatever improper misdeeds we have done, may the adorable Lord remove and cast all of them far away from us.

    इस भाष्य को एडिट करें
    Top