Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 47/ मन्त्र 3
सूक्त - यम
देवता - सुधन्वा
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायुप्राप्ति सूक्त
इ॒दं तृ॒तीयं॒ सव॑नं कवी॒नामृ॒तेन॒ ये च॑म॒समैर॑यन्त। ते सौ॑धन्व॒नाः स्वरानशा॒नाः स्विष्टिं नो अ॒भि वस्यो॑ नयन्तु ॥
स्वर सहित पद पाठइ॒दम् । तृ॒तीय॑म् । सव॑नम् । क॒वी॒नाम् । ऋ॒तेन॑ । ये । च॒म॒सम् । ऐर॑यन्त । ते । सौ॒ध॒न्व॒ना: । स्व᳡: । आ॒न॒शा॒ना: । सुऽइ॑ष्टिम् । न॒: । अ॒भि । वस्य॑: । न॒य॒न्तु॒॥४७.३॥
स्वर रहित मन्त्र
इदं तृतीयं सवनं कवीनामृतेन ये चमसमैरयन्त। ते सौधन्वनाः स्वरानशानाः स्विष्टिं नो अभि वस्यो नयन्तु ॥
स्वर रहित पद पाठइदम् । तृतीयम् । सवनम् । कवीनाम् । ऋतेन । ये । चमसम् । ऐरयन्त । ते । सौधन्वना: । स्व: । आनशाना: । सुऽइष्टिम् । न: । अभि । वस्य: । नयन्तु॥४७.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 47; मन्त्र » 3
Subject - Sudbanvi
Translation -
This third sacrifice (utiya savana) of the day is meant for poets (omnivisioned persons), who move the bowls in proper way. May those, having excellent bows, and winners of the sublime happiness, lead (conduct) our good sacrifice to its richest fruition.