Loading...
अथर्ववेद > काण्ड 6 > सूक्त 51

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 51/ मन्त्र 3
    सूक्त - शन्ताति देवता - वरुणः छन्दः - जगती सूक्तम् - एनोनाशन सूक्त

    यत्किं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या॒श्चर॑न्ति। अचि॑त्त्या॒ चेत्तव॒ धर्मं॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ॥

    स्वर सहित पद पाठ

    यत् । किम् । च॒ । इ॒दम् । व॒रु॒ण॒ । दैव्ये॑ । जने॑ । अ॒भि॒ऽद्रो॒हम् । म॒नु॒ष्या᳡: । चर॑न्ति । अचि॑त्त्या । च॒ । इत् । तव॑ । धर्म॑ । यु॒यो॒पि॒म । मा । न॒: । तस्मा॑त् । एन॑स: । दे॒व॒ । री॒रि॒ष॒: ॥५१.३॥


    स्वर रहित मन्त्र

    यत्किं चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरन्ति। अचित्त्या चेत्तव धर्मं युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥

    स्वर रहित पद पाठ

    यत् । किम् । च । इदम् । वरुण । दैव्ये । जने । अभिऽद्रोहम् । मनुष्या: । चरन्ति । अचित्त्या । च । इत् । तव । धर्म । युयोपिम । मा । न: । तस्मात् । एनस: । देव । रीरिष: ॥५१.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 51; मन्त्र » 3

    Translation -
    ‘Whatever offence men commit against: divine beings, and Whichever your law they violate through ignorance, may you not, O venerable Lord, be harsh to us on account ofthat iniquity, (Also Rg. VI.89.5)

    इस भाष्य को एडिट करें
    Top