Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 60/ मन्त्र 2
अश्र॑मदि॒यम॑र्यमन्न॒न्यासां॒ सम॑नं य॒ती। अ॒ङ्गो न्वर्यमन्न॒स्या अ॒न्याः सम॑न॒माय॑ति ॥
स्वर सहित पद पाठअश्र॑मत् । इ॒यम् । अ॒र्य॒म॒न् । अ॒न्यासा॑म् । सम॑नम् । य॒ती । अ॒ङ्गो इति॑ । नु । अ॒र्य॒म॒न् । अ॒स्या: । अ॒न्या: । सम॑नम् । आ॒ऽअय॑ति ॥६०.२॥
स्वर रहित मन्त्र
अश्रमदियमर्यमन्नन्यासां समनं यती। अङ्गो न्वर्यमन्नस्या अन्याः समनमायति ॥
स्वर रहित पद पाठअश्रमत् । इयम् । अर्यमन् । अन्यासाम् । समनम् । यती । अङ्गो इति । नु । अर्यमन् । अस्या: । अन्या: । समनम् । आऽअयति ॥६०.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 60; मन्त्र » 2
Translation -
O match-maker, this maiden has got tired going to wedding- gatherings of other girls. Now, O dear match-maker, let other girls come to the wedding ceremony of this maiden.