Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 68/ मन्त्र 2
सूक्त - अथर्वा
देवता - अदितिः, आपः, प्रजापतिः
छन्दः - अनुष्टुप्
सूक्तम् - वपन सूक्त
अदि॑तिः॒ श्मश्रु॑ वप॒त्वाप॑ उन्दन्तु॒ वर्च॑सा। चिकि॑त्सतु प्र॒जाप॑तिर्दीर्घायु॒त्वाय॒ चक्ष॑से ॥
स्वर सहित पद पाठअदि॑ति: । श्मश्रु॑। व॒प॒तु॒ । आप॑: । उ॒न्द॒न्तु॒ । वर्च॑सा । चिकि॑त्सतु । प्र॒जाऽप॑ति: । दी॒र्घा॒यु॒ऽत्वाय॑ । चक्ष॑से ॥६८.२॥
स्वर रहित मन्त्र
अदितिः श्मश्रु वपत्वाप उन्दन्तु वर्चसा। चिकित्सतु प्रजापतिर्दीर्घायुत्वाय चक्षसे ॥
स्वर रहित पद पाठअदिति: । श्मश्रु। वपतु । आप: । उन्दन्तु । वर्चसा । चिकित्सतु । प्रजाऽपति: । दीर्घायुऽत्वाय । चक्षसे ॥६८.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 68; मन्त्र » 2
Translation -
Let the indivisible earth shave the beard. Let the waters moisten him. with lustre. May the Lord of creatures treat Scratches with medicines, so that this king may have a long life with good vision