Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 78/ मन्त्र 2
सूक्त - अथर्वा
देवता - रयिः
छन्दः - अनुष्टुप्
सूक्तम् - धनप्राप्ति प्रार्थना सूक्त
अ॒भि व॑र्धतां॒ पय॑साभि रा॒ष्ट्रेण॑ वर्धताम्। र॒य्या स॒हस्र॑वर्चसे॒मौ स्ता॒मनु॑पक्षितौ ॥
स्वर सहित पद पाठअ॒भि । व॒र्ध॒ता॒म् । पय॑सा । अ॒भि । रा॒ष्ट्रेण॑ । व॒र्ध॒ता॒म् । र॒य्या । स॒हस्र॑ऽवर्चसा । इ॒मौ । स्ता॒म् । अनु॑पऽक्षितौ ॥७८.२॥
स्वर रहित मन्त्र
अभि वर्धतां पयसाभि राष्ट्रेण वर्धताम्। रय्या सहस्रवर्चसेमौ स्तामनुपक्षितौ ॥
स्वर रहित पद पाठअभि । वर्धताम् । पयसा । अभि । राष्ट्रेण । वर्धताम् । रय्या । सहस्रऽवर्चसा । इमौ । स्ताम् । अनुपऽक्षितौ ॥७८.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 78; मन्त्र » 2
Translation -
May he prosper with milk; may he prosper with princely power. May both these be exhaustiess in riches with thousands of splendours.