Loading...
अथर्ववेद > काण्ड 6 > सूक्त 86

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 86/ मन्त्र 1
    सूक्त - अथर्वा देवता - एकवृषः छन्दः - अनुष्टुप् सूक्तम् - वृषकामना सूक्त

    वृषेन्द्र॑स्य॒ वृषा॑ दि॒वो वृषा॑ पृथि॒व्या अ॒यम्। वृषा॒ विश्व॑स्य भू॒तस्य॒ त्वमे॑कवृ॒षो भ॑व ॥

    स्वर सहित पद पाठ

    वृषा॑ । इन्द्र॑स्य । वृषा॑ । दि॒व: । वृषा॑ । पृ॒थि॒व्या: । अ॒यम् । वृषा॑ । विश्व॑स्य । भू॒तस्य॑ । त्वम् । ए॒क॒ऽवृ॒ष: । भ॒व॒ ॥८६.१॥


    स्वर रहित मन्त्र

    वृषेन्द्रस्य वृषा दिवो वृषा पृथिव्या अयम्। वृषा विश्वस्य भूतस्य त्वमेकवृषो भव ॥

    स्वर रहित पद पाठ

    वृषा । इन्द्रस्य । वृषा । दिव: । वृषा । पृथिव्या: । अयम् । वृषा । विश्वस्य । भूतस्य । त्वम् । एकऽवृष: । भव ॥८६.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 86; मन्त्र » 1

    Translation -
    This man is the power (vrsa) of the resplendent Lord, the power of the heaven, the power of the earth, the power of all the beings. May you be the one and only powerful lord.

    इस भाष्य को एडिट करें
    Top