अथर्ववेद - काण्ड 7/ सूक्त 109/ मन्त्र 4
सूक्त - बादरायणिः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - राष्ट्रभृत सूक्त
आ॑दिन॒वं प्र॑ति॒दीव्ने॑ घृ॒तेना॒स्माँ अ॒भि क्ष॑र। वृ॒क्षमि॑वा॒शन्या॑ जहि॒ यो अ॒स्मान्प्र॑ति॒दीव्य॑ति ॥
स्वर सहित पद पाठआ॒दि॒न॒वम् । प्र॒ति॒ऽदीव्ने॑ । घृ॒तेन॑ । अ॒स्मान् । अ॒भि । क्ष॒र॒ । वृ॒क्षम्ऽइ॑व । अ॒शन्या॑ । ज॒हि॒ । य: । अ॒स्मान् । प्र॒ति॒ऽदीव्य॑ति ॥११४.४॥
स्वर रहित मन्त्र
आदिनवं प्रतिदीव्ने घृतेनास्माँ अभि क्षर। वृक्षमिवाशन्या जहि यो अस्मान्प्रतिदीव्यति ॥
स्वर रहित पद पाठआदिनवम् । प्रतिऽदीव्ने । घृतेन । अस्मान् । अभि । क्षर । वृक्षम्ऽइव । अशन्या । जहि । य: । अस्मान् । प्रतिऽदीव्यति ॥११४.४॥
अथर्ववेद - काण्ड » 7; सूक्त » 109; मन्त्र » 4
Translation -
I desire to obtain victory over my rival longing for victory. May you shower purified butter on us. Him, who wants to gain victory over us, may you smite like a tree with the thunder-bolt.
Comments / Notes -
MANTRA NO 7.114.4AS PER THE BOOK