Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 110/ मन्त्र 1
सूक्त - भृगुः
देवता - इन्द्राग्नी
छन्दः - गायत्री
सूक्तम् - शत्रुनाशन सूक्त
अग्न॒ इन्द्र॑श्च दा॒शुषे॑ ह॒तो वृ॒त्राण्य॑प्र॒ति। उ॒भा हि वृ॑त्र॒हन्त॑मा ॥
स्वर सहित पद पाठअग्ने॑ । इन्द्र॑: । च॒ । दा॒शुषे॑ । ह॒त: । वृ॒त्राणि॑ । अ॒प्र॒ति । उ॒भा । हि । वृ॒त्र॒हन्ऽत॑मा ॥११५.१॥
स्वर रहित मन्त्र
अग्न इन्द्रश्च दाशुषे हतो वृत्राण्यप्रति। उभा हि वृत्रहन्तमा ॥
स्वर रहित पद पाठअग्ने । इन्द्र: । च । दाशुषे । हत: । वृत्राणि । अप्रति । उभा । हि । वृत्रहन्ऽतमा ॥११५.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 110; मन्त्र » 1
Subject - Indragni (Pair)
Translation -
O adorable king and O resplendent army-chief (Indra), may you destroy the evil-doers for the sake of him, who gives liberally. Verily, both of you are the top destroyers of the evil. (Agni = king; Indra = army-chief)
Comments / Notes -
MANTRA NO 7.115.1AS PER THE BOOK