Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 34/ मन्त्र 1
अग्ने॑ जा॒तान्प्र णु॑दा मे स॒पत्ना॒न्प्रत्यजा॑ताञ्जातवेदो नुदस्व। अ॑धस्प॒दं कृ॑णुष्व॒ ये पृ॑त॒न्यवोऽना॑गस॒स्ते व॒यमदि॑तये स्याम ॥
स्वर सहित पद पाठअग्ने॑ । जा॒तान् । प्र । नु॒द॒ । मे॒ । स॒ऽपत्ना॑न् । प्रति॑ । अजा॑तान् । जा॒तऽवे॒द॒: । नु॒द॒स्व॒ । अ॒ध॒:ऽप॒दम् । कृ॒णु॒ष्व॒ । ये । पृ॒त॒न्यव॑: । अना॑गस: । ते । व॒यम्। अदि॑तये । स्या॒म॒ ॥३५.१॥
स्वर रहित मन्त्र
अग्ने जातान्प्र णुदा मे सपत्नान्प्रत्यजाताञ्जातवेदो नुदस्व। अधस्पदं कृणुष्व ये पृतन्यवोऽनागसस्ते वयमदितये स्याम ॥
स्वर रहित पद पाठअग्ने । जातान् । प्र । नुद । मे । सऽपत्नान् । प्रति । अजातान् । जातऽवेद: । नुदस्व । अध:ऽपदम् । कृणुष्व । ये । पृतन्यव: । अनागस: । ते । वयम्। अदितये । स्याम ॥३५.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 34; मन्त्र » 1
Subject - Jatavedah
Translation -
O adorable Lord, drive away our rivals, who are born; and prevent those who are yet to be born, O omniscient. Put them under foot who want to invade us. May we, the sinless, be favoured with your creative power. (Also Yv. XV.2)
Comments / Notes -
MANTRA NO 7.35.1AS PER THE BOOK