Loading...
अथर्ववेद > काण्ड 7 > सूक्त 50

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 50/ मन्त्र 3
    सूक्त - अङ्गिराः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - विजय सूक्त

    ईडे॑ अ॒ग्निं स्वाव॑सुं॒ नमो॑भिरि॒ह प्र॑स॒क्तो वि च॑यत्कृ॒तं नः॑। रथै॑रिव॒ प्र भ॑रे वा॒जय॑द्भिः प्रदक्षि॒णं म॒रुतां॒ स्तोम॑मृध्याम् ॥

    स्वर सहित पद पाठ

    ईडे॑ । अ॒ग्निम् । स्वऽव॑सुम् । नम॑:ऽभि: । इ॒ह । प्र॒ऽस॒क्त: । वि । च॒य॒त् । कृ॒तम् । न॒: । रथै॑:ऽइव । प्र । भ॒रे॒ । वा॒जय॑त्ऽभि: । प्र॒ऽद॒क्षि॒णम् । म॒रुता॑म् । स्तोम॑म् । ऋ॒ध्या॒म् ॥५२.३॥


    स्वर रहित मन्त्र

    ईडे अग्निं स्वावसुं नमोभिरिह प्रसक्तो वि चयत्कृतं नः। रथैरिव प्र भरे वाजयद्भिः प्रदक्षिणं मरुतां स्तोममृध्याम् ॥

    स्वर रहित पद पाठ

    ईडे । अग्निम् । स्वऽवसुम् । नम:ऽभि: । इह । प्रऽसक्त: । वि । चयत् । कृतम् । न: । रथै:ऽइव । प्र । भरे । वाजयत्ऽभि: । प्रऽदक्षिणम् । मरुताम् । स्तोमम् । ऋध्याम् ॥५२.३॥

    अथर्ववेद - काण्ड » 7; सूक्त » 50; मन्त्र » 3

    Translation -
    I praise the adorable Lord, the master of great treasures. Inclined towards me by my homages, may He divide (vi-ci) here what we have won. As if with booty-winning chariots in a battle, may I further praise of the brave soldiers (maruts) with my skill.

    इस भाष्य को एडिट करें
    Top