Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 6/ मन्त्र 4
वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे। यस्या॑ उ॒पस्थ॑ उ॒र्वन्तरि॑क्षं॒ सा नः॒ शर्म॑ त्रि॒वरू॑थं॒ नि य॑च्छात् ॥
स्वर सहित पद पाठवाज॑स्य । नु । प्र॒ऽस॒वे । मा॒तर॑म् । म॒हीम् । अदि॑तिम् । नाम॑ । वच॑सा । क॒रा॒म॒हे॒ । यस्या॑: । उ॒पऽस्थे॑ । उ॒रु । अ॒न्तरि॑क्षम् । सा । न॒: । शर्म॑ । त्रि॒ऽवरू॑थम् । नि । य॒च्छा॒त् ॥७.२॥
स्वर रहित मन्त्र
वाजस्य नु प्रसवे मातरं महीमदितिं नाम वचसा करामहे। यस्या उपस्थ उर्वन्तरिक्षं सा नः शर्म त्रिवरूथं नि यच्छात् ॥
स्वर रहित पद पाठवाजस्य । नु । प्रऽसवे । मातरम् । महीम् । अदितिम् । नाम । वचसा । करामहे । यस्या: । उपऽस्थे । उरु । अन्तरिक्षम् । सा । न: । शर्म । त्रिऽवरूथम् । नि । यच्छात् ॥७.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 6; मन्त्र » 4
Translation -
In the pursuit of strength, we praise the great mother, the creative power (aditi) by her name, in whose lap lies the cast midspace. May she grant us three-dimensional happiness.
Comments / Notes -
MANTRA NO 7.7.2AS PER THE BOOK