Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 68/ मन्त्र 1
सर॑स्वति व्र॒तेषु॑ ते दि॒व्येषु॑ देवि॒ धाम॑सु। जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि ररास्व नः ॥
स्वर सहित पद पाठसर॑स्वति । व्र॒तेषु॑ । ते॒ । दि॒व्येषु॑ । दे॒वि॒ । धाम॑ऽसु । जु॒षस्व॑ । ह॒व्यम् । आऽहु॑तम् । प्र॒ऽजाम् । दे॒वि॒ । र॒रा॒स्व॒ । न॒: ॥७०.१॥
स्वर रहित मन्त्र
सरस्वति व्रतेषु ते दिव्येषु देवि धामसु। जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः ॥
स्वर रहित पद पाठसरस्वति । व्रतेषु । ते । दिव्येषु । देवि । धामऽसु । जुषस्व । हव्यम् । आऽहुतम् । प्रऽजाम् । देवि । ररास्व । न: ॥७०.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 68; मन्त्र » 1
Subject - Sarasvati
Translation -
O learning divine, in your pious observances in your heavenly abodes, may you accept these offered oblations; O deity, may you bless us with progeny.
Comments / Notes -
MANTRA NO 7.70.1AS PER THE BOOK