Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 77/ मन्त्र 2
सूक्त - अङ्गिराः
देवता - मरुद्गणः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
यो नो॒ मर्तो॑ मरुतो दुर्हृणा॒युस्ति॒रश्चि॒त्तानि॑ वसवो॒ जिघां॑सति। द्रु॒हः पाशा॒न्प्रति॑ मुञ्चतां॒ स तपि॑ष्ठेन॒ तप॑सा हन्तना॒ तम् ॥
स्वर सहित पद पाठय: । न॒: । मर्त॑: । म॒रु॒त॒: । दु॒:ऽहृ॒णा॒यु: । ति॒र: । चि॒त्तानि॑ । व॒स॒व॒: । जिघां॑सति । द्रु॒ह: । पाशा॑न् । प्रति॑ । मु॒ञ्च॒ता॒म् । स: । तपि॑ष्ठेन । तप॑सा । ह॒न्त॒न॒ । तम् ॥८२.२॥
स्वर रहित मन्त्र
यो नो मर्तो मरुतो दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति। द्रुहः पाशान्प्रति मुञ्चतां स तपिष्ठेन तपसा हन्तना तम् ॥
स्वर रहित पद पाठय: । न: । मर्त: । मरुत: । दु:ऽहृणायु: । तिर: । चित्तानि । वसव: । जिघांसति । द्रुह: । पाशान् । प्रति । मुञ्चताम् । स: । तपिष्ठेन । तपसा । हन्तन । तम् ॥८२.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 77; मन्त्र » 2
Translation -
O storm-troopers, the rehabilitators whosoever a mortal, full of anger against us, wants to smite us, beyond our thought, let him put on the fetters of malice; kill him with the most tormenting weapon.
Comments / Notes -
MANTRA NO 7.82.2AS PER THE BOOK