Loading...
अथर्ववेद > काण्ड 7 > सूक्त 77

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 77/ मन्त्र 2
    सूक्त - अङ्गिराः देवता - मरुद्गणः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    यो नो॒ मर्तो॑ मरुतो दुर्हृणा॒युस्ति॒रश्चि॒त्तानि॑ वसवो॒ जिघां॑सति। द्रु॒हः पाशा॒न्प्रति॑ मुञ्चतां॒ स तपि॑ष्ठेन॒ तप॑सा हन्तना॒ तम् ॥

    स्वर सहित पद पाठ

    य: । न॒: । मर्त॑: । म॒रु॒त॒: । दु॒:ऽहृ॒णा॒यु: । ति॒र: । चि॒त्तानि॑ । व॒स॒व॒: । जिघां॑सति । द्रु॒ह: । पाशा॑न् । प्रत‍ि॑ । मु॒ञ्च॒ता॒म् । स: । तपि॑ष्ठेन । तप॑सा । ह॒न्त॒न॒ । तम् ॥८२.२॥


    स्वर रहित मन्त्र

    यो नो मर्तो मरुतो दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति। द्रुहः पाशान्प्रति मुञ्चतां स तपिष्ठेन तपसा हन्तना तम् ॥

    स्वर रहित पद पाठ

    य: । न: । मर्त: । मरुत: । दु:ऽहृणायु: । तिर: । चित्तानि । वसव: । जिघांसति । द्रुह: । पाशान् । प्रत‍ि । मुञ्चताम् । स: । तपिष्ठेन । तपसा । हन्तन । तम् ॥८२.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 77; मन्त्र » 2

    Translation -
    O storm-troopers, the rehabilitators whosoever a mortal, full of anger against us, wants to smite us, beyond our thought, let him put on the fetters of malice; kill him with the most tormenting weapon.

    इस भाष्य को एडिट करें
    Top