Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 80/ मन्त्र 2
सूक्त - अथर्वा
देवता - पौर्णमासी
छन्दः - अनुष्टुप्
सूक्तम् - पूर्णिमा सूक्त
वृ॑ष॒भं वा॒जिनं॑ व॒यं पौ॑र्णमा॒सं य॑जामहे। स नो॑ ददा॒त्वक्षि॑तां र॒यिमनु॑पदस्वतीम् ॥
स्वर सहित पद पाठवृ॒ष॒भम् । वा॒जिन॑म् । व॒यम् । पौ॒र्ण॒ऽमा॒सम् । य॒जा॒म॒हे॒ । स: । न॒: । द॒दा॒तु॒ । अक्षि॑ताम् । र॒यिम् । अनु॑पऽदस्वतीम् ॥८५.२॥
स्वर रहित मन्त्र
वृषभं वाजिनं वयं पौर्णमासं यजामहे। स नो ददात्वक्षितां रयिमनुपदस्वतीम् ॥
स्वर रहित पद पाठवृषभम् । वाजिनम् । वयम् । पौर्णऽमासम् । यजामहे । स: । न: । ददातु । अक्षिताम् । रयिम् । अनुपऽदस्वतीम् ॥८५.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 80; मन्त्र » 2
Translation -
We worship the Lord of the full moon’s night. the showerer (of desired objects) and bestower of vigour (vigorous and speedy). May He grant us undecaying and never-exhausting riches.
Comments / Notes -
MANTRA NO 7.85.2AS PER THE BOOK