Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 85/ मन्त्र 1
सूक्त - अथर्वा
देवता - तार्क्ष्यः
छन्दः - त्रिष्टुप्
सूक्तम् - अरिष्टनेमि सूक्त
त्यमू॒ षु वा॒जिनं॑ दे॒वजू॑तं॒ सहो॑वानं तरु॒तारं॒ रथा॑नाम्। अरि॑ष्टनेमिं पृतना॒जिमा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ॥
स्वर सहित पद पाठत्यम् । ऊं॒ इति॑ । सु । वा॒जिन॑म् । दे॒वऽजू॑तम् । सह॑:ऽवानम् । त॒रु॒तार॑म् । रथा॑नाम् । अरि॑ष्टऽनेमिम् । पृ॒त॒ना॒ऽजिम् । आ॒शुम् । स्व॒स्तये॑ । तार्क्ष्य॑म् । इ॒ह । आ । हु॒वे॒म॒ ॥९०.१॥
स्वर रहित मन्त्र
त्यमू षु वाजिनं देवजूतं सहोवानं तरुतारं रथानाम्। अरिष्टनेमिं पृतनाजिमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥
स्वर रहित पद पाठत्यम् । ऊं इति । सु । वाजिनम् । देवऽजूतम् । सह:ऽवानम् । तरुतारम् । रथानाम् । अरिष्टऽनेमिम् । पृतनाऽजिम् । आशुम् । स्वस्तये । तार्क्ष्यम् । इह । आ । हुवेम ॥९०.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 85; मन्त्र » 1
Subject - Tarksyah
Translation -
For our well-being, we kucha here that renowned vigorous befitting-pilot (tarksya), quickened by Nature’s force, overwhelmer, outrunner of chariots, equipped with faultless strong fellies, conqueror of enemy-hordes, and the very swift. (Also Rg. X.178.1)
Comments / Notes -
MANTRA NO 7.90.1AS PER THE BOOK