Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 88/ मन्त्र 1
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - त्र्यवसाना बृहती
सूक्तम् - सर्पविषनाशन सूक्त
अपे॒ह्यरि॑र॒स्यरि॒र्वा अ॑सि वि॒षे वि॒षम॑पृक्था वि॒षमिद्वा अ॑पृक्थाः। अहि॑मे॒वाभ्यपे॑हि॒ तं ज॑हि ॥
स्वर सहित पद पाठअप॑ । इ॒हि॒ । अरि॑: । अ॒सि॒ । अरि॑: । वै । अ॒सि॒ । वि॒षे । वि॒षम्। अ॒पृ॒क्था॒: । वि॒षम् । इत् । वै । अ॒पृ॒क्था॒: । अहि॑म् । ए॒व । अ॒भि॒ऽअपे॑हि । तम् । ज॒हि॒ ॥९३.१॥
स्वर रहित मन्त्र
अपेह्यरिरस्यरिर्वा असि विषे विषमपृक्था विषमिद्वा अपृक्थाः। अहिमेवाभ्यपेहि तं जहि ॥
स्वर रहित पद पाठअप । इहि । अरि: । असि । अरि: । वै । असि । विषे । विषम्। अपृक्था: । विषम् । इत् । वै । अपृक्था: । अहिम् । एव । अभिऽअपेहि । तम् । जहि ॥९३.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 88; मन्त्र » 1
Subject - Against Snake Poison
Translation -
Go away. You are an enemy. An enemy surely you are. You have mixed poison with poison. Surely you have mixed the poison. Go away to the snake itself. Kill it.
Comments / Notes -
MANTRA NO 7.93.1AS PER THE BOOK