Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 9/ मन्त्र 3
सूक्त - उपरिबभ्रवः
देवता - पूषा
छन्दः - त्रिपदार्षी गायत्री
सूक्तम् - स्वस्तिदा पूषा सूक्त
पूष॒न्तव॑ व्र॒ते व॒यं न रि॑ष्येम क॒दा च॒न। स्तो॒तार॑स्त इ॒ह स्म॑सि ॥
स्वर सहित पद पाठपूष॑न् । तव॑ । व्र॒ते । व॒यम् । न । रि॒ष्ये॒म । क॒दा । च॒न । स्तो॒तार॑: । ते॒ । इ॒ह । स्म॒सि॒ ॥१०.३॥
स्वर रहित मन्त्र
पूषन्तव व्रते वयं न रिष्येम कदा चन। स्तोतारस्त इह स्मसि ॥
स्वर रहित पद पाठपूषन् । तव । व्रते । वयम् । न । रिष्येम । कदा । चन । स्तोतार: । ते । इह । स्मसि ॥१०.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 9; मन्त्र » 3
Translation -
O Lord, the nourisher, may we never suffer detriment when engaged in your worship; we are here to sing your praise. (Also Rg. VI.54.9)
Comments / Notes -
MANTRA NO 7.10.3AS PER THE BOOK