ऋग्वेद - मण्डल 8/ सूक्त 37/ मन्त्र 3
ए॒क॒राळ॒स्य भुव॑नस्य राजसि शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑: । माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
स्वर सहित पद पाठए॒क॒ऽराट् । अ॒स्य । भुव॑नस्य । रा॒ज॒सि॒ । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥
स्वर रहित मन्त्र
एकराळस्य भुवनस्य राजसि शचीपत इन्द्र विश्वाभिरूतिभि: । माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥
स्वर रहित पद पाठएकऽराट् । अस्य । भुवनस्य । राजसि । शचीऽपते । इन्द्र । विश्वाभिः । ऊतिऽभिः । माध्यन्दिनस्य । सवनस्य । वृत्रऽहन् । अनेद्य । पिब । सोमस्य । वज्रिऽवः ॥ ८.३७.३
ऋग्वेद - मण्डल » 8; सूक्त » 37; मन्त्र » 3
अष्टक » 6; अध्याय » 3; वर्ग » 19; मन्त्र » 3
अष्टक » 6; अध्याय » 3; वर्ग » 19; मन्त्र » 3
पदार्थ -
हे (शचीपते) कर्मठ इन्द्र--राजन्! आप अपनी (विश्वाभिः) समग्र (ऊतिभिः) रक्षणादि क्रियाओं के द्वारा (अस्य भुवनस्य) इस लोक के (एकराट्) अद्वितीय प्रकाशमान अध्यक्ष के तुल्य अथवा एकच्छत्र राजा के जैसे (राजसि) विराजमान हैं। शेष पूर्ववत्॥३॥
भावार्थ - प्रत्येक शासक के लिये उचित है कि वह अपनी प्रजा का अद्वितीय शासक या सर्वोत्तम आदर्श शासक बनने का यत्न करे॥३॥
इस भाष्य को एडिट करें