Loading...
ऋग्वेद मण्डल - 8 के सूक्त 37 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 37/ मन्त्र 4
    ऋषिः - श्यावाश्वः देवता - इन्द्र: छन्दः - निचृज्जगती स्वरः - निषादः

    स॒स्थावा॑ना यवयसि॒ त्वमेक॒ इच्छ॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑: । माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥

    स्वर सहित पद पाठ

    स॒ऽस्थावा॑ना । य॒व॒य॒सि॒ । त्वम् । एकः॑ । इत् । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥


    स्वर रहित मन्त्र

    सस्थावाना यवयसि त्वमेक इच्छचीपत इन्द्र विश्वाभिरूतिभि: । माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥

    स्वर रहित पद पाठ

    सऽस्थावाना । यवयसि । त्वम् । एकः । इत् । शचीऽपते । इन्द्र । विश्वाभिः । ऊतिऽभिः । माध्यन्दिनस्य । सवनस्य । वृत्रऽहन् । अनेद्य । पिब । सोमस्य । वज्रिऽवः ॥ ८.३७.४

    ऋग्वेद - मण्डल » 8; सूक्त » 37; मन्त्र » 4
    अष्टक » 6; अध्याय » 3; वर्ग » 19; मन्त्र » 4

    पदार्थ -
    हे (शचीपते) कर्मठ (इन्द्र) राजन्! आप अपनी (विश्वाभिः) सारी (ऊतिभिः) रक्षणादि क्रियाओं के द्वारा (एक इत्) अकेले ही दो (सस्थावाना) समान स्थिति वाली प्रतिद्वन्द्वी शक्तियों को (यवयति) आपस में टकराने से पृथक् रखते हैं। शेष पूर्ववत्॥४॥

    भावार्थ - राजा के लिये आवश्यक है कि वह इतना बलशाली हो कि अपने शासनाधीन प्रतिद्वन्द्वी शक्तियों को परस्पर टकराने से रोके। राष्ट्र में समान शक्तियों व स्थितियों वाली शक्तियाँ आपस में सहायक तथा पूरक रहें, उनमें आपस में संघर्ष न हो॥४॥

    इस भाष्य को एडिट करें
    Top