Loading...
ऋग्वेद मण्डल - 8 के सूक्त 37 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 37/ मन्त्र 5
    ऋषिः - श्यावाश्वः देवता - इन्द्र: छन्दः - निचृज्जगती स्वरः - निषादः

    क्षेम॑स्य च प्र॒युज॑श्च॒ त्वमी॑शिषे शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑: । माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥

    स्वर सहित पद पाठ

    क्षेम॑स्य । च॒ । प्र॒ऽयुजः॑ । च॒ । त्वम् । ई॒शि॒षे॒ । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥


    स्वर रहित मन्त्र

    क्षेमस्य च प्रयुजश्च त्वमीशिषे शचीपत इन्द्र विश्वाभिरूतिभि: । माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥

    स्वर रहित पद पाठ

    क्षेमस्य । च । प्रऽयुजः । च । त्वम् । ईशिषे । शचीऽपते । इन्द्र । विश्वाभिः । ऊतिऽभिः । माध्यन्दिनस्य । सवनस्य । वृत्रऽहन् । अनेद्य । पिब । सोमस्य । वज्रिऽवः ॥ ८.३७.५

    ऋग्वेद - मण्डल » 8; सूक्त » 37; मन्त्र » 5
    अष्टक » 6; अध्याय » 3; वर्ग » 19; मन्त्र » 5

    पदार्थ -
    हे (शचीपते) कर्मठ शासक! आप अपनी (विश्वाभिः) समग्र (ऊतिभिः) रक्षणादि क्रियाओं से (क्षेमस्य) प्राप्त ऐश्वर्य को अक्षय रखने के (च) और उसकी (प्रयुजः) प्राप्ति कराने के (ईशिषे) प्रमुख हैं। शेष पूर्ववत्॥५॥

    भावार्थ - कर्मठ राजा अपने नेतृत्व में ही प्रजा के योग-क्षेम को सम्पन्न करता है। वह अनुचित रीति से न प्रजा को ऐश्वर्यसाधन करने देता है और न अनुचित रूप से उसे संरक्षण प्रदान करता है॥५॥

    इस भाष्य को एडिट करें
    Top