Loading...
ऋग्वेद मण्डल - 8 के सूक्त 37 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 37/ मन्त्र 6
    ऋषिः - श्यावाश्वः देवता - इन्द्र: छन्दः - निचृज्जगती स्वरः - निषादः

    क्ष॒त्राय॑ त्व॒मव॑सि॒ न त्व॑माविथ शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑: । माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥

    स्वर सहित पद पाठ

    क्ष॒त्राय॑ । त्व॒म् । अव॑सि । न । त्व॒म् । आ॒वि॒थ॒ । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥


    स्वर रहित मन्त्र

    क्षत्राय त्वमवसि न त्वमाविथ शचीपत इन्द्र विश्वाभिरूतिभि: । माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥

    स्वर रहित पद पाठ

    क्षत्राय । त्वम् । अवसि । न । त्वम् । आविथ । शचीऽपते । इन्द्र । विश्वाभिः । ऊतिऽभिः । माध्यन्दिनस्य । सवनस्य । वृत्रऽहन् । अनेद्य । पिब । सोमस्य । वज्रिऽवः ॥ ८.३७.६

    ऋग्वेद - मण्डल » 8; सूक्त » 37; मन्त्र » 6
    अष्टक » 6; अध्याय » 3; वर्ग » 19; मन्त्र » 6

    पदार्थ -
    हे (शचीपते) कर्मठ इन्द्र--राजा! अपनी (विश्वाभिः ऊतिभिः) सम्पूर्ण रक्षा क्रियाओं द्वारा (त्वम्) आप (क्षत्राय) क्षात्रबल को प्राप्त कराने हेतु (अवसि) अपनी प्रजा के संरक्षक हैं। (त्वम्) आपको (न आविथ) अपनी रक्षा कराने की आवश्यकता नहीं। शेष पूर्ववत्॥६॥

    भावार्थ - राजा के लिए आवश्यक है कि अपनी प्रजा के क्षात्रबल को बढ़ाये और उसे बनाये रखे; ऐसे कर्मठ राजा को अपनी रक्षा की चिन्ता नहीं रहती॥६॥

    इस भाष्य को एडिट करें
    Top