ऋग्वेद - मण्डल 8/ सूक्त 40/ मन्त्र 2
ऋषिः - नाभाकः काण्वः
देवता - इन्द्राग्नी
छन्दः - स्वराट्शक्वरी
स्वरः - धैवतः
न॒हि वां॑ व॒व्रया॑म॒हेऽथेन्द्र॒मिद्य॑जामहे॒ शवि॑ष्ठं नृ॒णां नर॑म् । स न॑: क॒दा चि॒दर्व॑ता॒ गम॒दा वाज॑सातये॒ गम॒दा मे॒धसा॑तये॒ नभ॑न्तामन्य॒के स॑मे ॥
स्वर सहित पद पाठन॒हि । वा॒म् । व॒व्रया॑महे । अथ॑ । इन्द्र॑म् । इत् । य॒जा॒म॒हे॒ । शवि॑ष्ठम् । नृ॒णाम् । नर॑म् । सः । नः॒ । क॒दा । चि॒त् । अर्व॑ता । गम॑त् । आ । वाज॑ऽसातये । गम॑त् । आ । मे॒धऽसा॑तये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
स्वर रहित मन्त्र
नहि वां वव्रयामहेऽथेन्द्रमिद्यजामहे शविष्ठं नृणां नरम् । स न: कदा चिदर्वता गमदा वाजसातये गमदा मेधसातये नभन्तामन्यके समे ॥
स्वर रहित पद पाठनहि । वाम् । वव्रयामहे । अथ । इन्द्रम् । इत् । यजामहे । शविष्ठम् । नृणाम् । नरम् । सः । नः । कदा । चित् । अर्वता । गमत् । आ । वाजऽसातये । गमत् । आ । मेधऽसातये । नभन्ताम् । अन्यके । समे ॥ ८.४०.२
ऋग्वेद - मण्डल » 8; सूक्त » 40; मन्त्र » 2
अष्टक » 6; अध्याय » 3; वर्ग » 24; मन्त्र » 2
अष्टक » 6; अध्याय » 3; वर्ग » 24; मन्त्र » 2
पदार्थ -
हे इन्द्र अग्नि। यदि हम (वाम्) आप दोनों को (नहि) नहीं (वव्रयामहे) मिल पाते (अथ) तो फिर (नृणां नरम्) मानवों में से नेतृत्व गुण विशिष्ट (शविष्ठम्) सबसे अधिक बलवान् (इन्द्रम् इत्) ऐश्वर्यवान् की ही (यजामहे) प्रतिष्ठा तथा संगति करते हैं। (सः) वह (कदाचित्) कभी तो (अर्वता) ज्ञानवान् के साथ [अग्निर्वा अर्वा। तै० १। ३। ६। ४] (वाजसातये) शारीरिक बलार्थ नितान्त उत्तम अन्नादि भोगों का विभागपूर्वक प्रदान करने हेतु (आगमत्) आ जाये और (मेधसातये) विचारशक्ति के लिए धारणावती बुद्धि का विभागपूर्वक प्रदान करने हेतु आ जाय और इस प्रकार हमारे (समे) सभी (अन्यके) हम से अनजाने शत्रुभाव (नभन्ताम्) नष्ट हो जायें॥२॥
भावार्थ - बलशाली नेता के आश्रय तथा संगति में भी यदा-कदा विद्वान् की प्राप्ति हो जाती है। इस तरह इन दोनों की संगति प्राप्त होने पर हमें शत्रुओं से व शत्रु भावनाओं से मुक्ति मिलती है॥२॥
इस भाष्य को एडिट करें