ऋग्वेद - मण्डल 8/ सूक्त 51/ मन्त्र 10
ऋषिः - श्रुष्टिगुः काण्वः
देवता - इन्द्र:
छन्दः - निचृत्पङ्क्ति
स्वरः - पञ्चमः
तु॒र॒ण्यवो॒ मधु॑मन्तं घृत॒श्चुतं॒ विप्रा॑सो अ॒र्कमा॑नृचुः । अ॒स्मे र॒यिः प॑प्रथे॒ वृष्ण्यं॒ शवो॒ऽस्मे सु॑वा॒नास॒ इन्द॑वः ॥
स्वर सहित पद पाठतु॒र॒ण्यवः॑ । मधु॑ऽमन्तम् । घृ॒त॒ऽश्चुत॑म् । विप्रा॑सः । अ॒र्कम् । आ॒नृ॒चुः॒ । अ॒स्मे इति॑ । र॒यिः । प॒प्र॒थे॒ । वृष्ण्य॑म् । शवः॑ । अ॒स्मे इति॑ । सु॒वा॒नासः॑ । इन्द॑वः ॥
स्वर रहित मन्त्र
तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः । अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवः ॥
स्वर रहित पद पाठतुरण्यवः । मधुऽमन्तम् । घृतऽश्चुतम् । विप्रासः । अर्कम् । आनृचुः । अस्मे इति । रयिः । पप्रथे । वृष्ण्यम् । शवः । अस्मे इति । सुवानासः । इन्दवः ॥ ८.५१.१०
ऋग्वेद - मण्डल » 8; सूक्त » 51; मन्त्र » 10
अष्टक » 6; अध्याय » 4; वर्ग » 19; मन्त्र » 5
अष्टक » 6; अध्याय » 4; वर्ग » 19; मन्त्र » 5
पदार्थ -
(तुरण्यवः) तीव्र गति वाले (विप्रासः) बुद्धिमान् साधक (मधुमन्तम्) अमृतरस, मोक्षसुखयुक्त, (घृतश्चुतं) ज्ञानरूप तेज से ओत-प्रोत (अर्कम्) पूजनीय प्रभु की (अर्चन्ति) इन शब्दों में स्तुति करते हैं-"(अस्मे) हम में (रयिः) दान की भावना से दिया गया ऐश्वर्य (प प्रथे) बढ़ें; और (वृष्ण्यम्) बलिष्ठ में प्राप्य (शवः) बल बढ़े व (सुवानासः) प्रेरणा [अन्तर्ज्ञान] के देने वाला (इन्दवः) आनन्दरस प्राप्त हों॥१०॥
भावार्थ - वही बुद्धिमान् हैं जो परम ऐश्वर्य, मोक्षसुख के धनी उस प्रभु के क्षात्र व ब्राह्मबल का ध्यान कर स्वयं शारीरिक बल व आत्मिक शक्ति अर्जित करने की चेष्टा करते हैं॥१०॥ अष्टम मण्डल में इक्यावनवाँ सूक्त व उनीसवाँ वर्ग समाप्त हुआ।
इस भाष्य को एडिट करें