ऋग्वेद - मण्डल 8/ सूक्त 56/ मन्त्र 3
ऋषिः - पृषध्रः काण्वः
देवता - प्रस्कण्वस्य दानस्तुतिः
छन्दः - विराड्गायत्री
स्वरः - षड्जः
श॒तं मे॑ गर्द॒भानां॑ श॒तमूर्णा॑वतीनाम् । श॒तं दा॒साँ अति॒ स्रज॑: ॥
स्वर सहित पद पाठश॒तम् । मे॒ । ग॒र्द॒भाना॑म् । श॒तम् । ऊर्णा॑ऽवतीनाम् । श॒तम् । दा॒सान् । अति॑ । स्रजः॑ ॥
स्वर रहित मन्त्र
शतं मे गर्दभानां शतमूर्णावतीनाम् । शतं दासाँ अति स्रज: ॥
स्वर रहित पद पाठशतम् । मे । गर्दभानाम् । शतम् । ऊर्णाऽवतीनाम् । शतम् । दासान् । अति । स्रजः ॥ ८.५६.३
ऋग्वेद - मण्डल » 8; सूक्त » 56; मन्त्र » 3
अष्टक » 6; अध्याय » 4; वर्ग » 27; मन्त्र » 3
अष्टक » 6; अध्याय » 4; वर्ग » 27; मन्त्र » 3
पदार्थ -
वह धनाढ्य (मे) मुझ स्तोता को (शतं गर्दभानाम्) सैकड़ों गधे आदि पशु (ऊर्णावतीनां शतम्) सैकड़ों ऊन वाले पशु व (शतं दासान्) सैकड़ों कार्य में मदद देने वाले सहायकों को [दासः दासतेर्दानकर्मणः] (अतिस्रजः) देता है॥३॥
भावार्थ - ऐश्वर्य-अधिपति जहाँ भाँति-भाँति के पशुओं का पालन कर उनसे विविध कार्य ले सकता है वहाँ वह अपने कार्यों में सहायकों की नियुक्ति कर उनका पालन भी कर सकता है॥३॥
इस भाष्य को एडिट करें