Loading...
ऋग्वेद मण्डल - 9 के सूक्त 11 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 11/ मन्त्र 3
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    स न॑: पवस्व॒ शं गवे॒ शं जना॑य॒ शमर्व॑ते । शं रा॑ज॒न्नोष॑धीभ्यः ॥

    स्वर सहित पद पाठ

    सः । नः॒ । प॒व॒स्व॒ । शम् । गवे॑ । शम् । जना॑य । शम् । अर्व॑ते । शम् । रा॒ज॒न् । ओष॑धीभ्यः ॥


    स्वर रहित मन्त्र

    स न: पवस्व शं गवे शं जनाय शमर्वते । शं राजन्नोषधीभ्यः ॥

    स्वर रहित पद पाठ

    सः । नः । पवस्व । शम् । गवे । शम् । जनाय । शम् । अर्वते । शम् । राजन् । ओषधीभ्यः ॥ ९.११.३

    ऋग्वेद - मण्डल » 9; सूक्त » 11; मन्त्र » 3
    अष्टक » 6; अध्याय » 7; वर्ग » 36; मन्त्र » 3

    पदार्थः -
    (राजन् सः) हे पूर्वोक्तदीप्तिमन् परमात्मन् ! (नः) अस्माकम् (गवे) इन्द्रियेभ्यः (शम् पवस्व) कल्याणं क्षर (शम् अर्वते जनाय) कर्मकाण्डिने च कल्याणं प्रयच्छ (शम् ओषधीभ्यः) ओषधिभ्यश्च कल्याणकर्त्ता भव ॥३॥

    इस भाष्य को एडिट करें
    Top