Loading...
ऋग्वेद मण्डल - 9 के सूक्त 11 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 11/ मन्त्र 5
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    हस्त॑च्युतेभि॒रद्रि॑भिः सु॒तं सोमं॑ पुनीतन । मधा॒वा धा॑वता॒ मधु॑ ॥

    स्वर सहित पद पाठ

    हस्त॑ऽच्युतेभिः । अद्रि॑ऽभिः । सु॒तम् । सोम॑म् । पु॒नी॒त॒न॒ । मधौ॑ । आ । धा॒व॒त॒ । मधु॑ ॥


    स्वर रहित मन्त्र

    हस्तच्युतेभिरद्रिभिः सुतं सोमं पुनीतन । मधावा धावता मधु ॥

    स्वर रहित पद पाठ

    हस्तऽच्युतेभिः । अद्रिऽभिः । सुतम् । सोमम् । पुनीतन । मधौ । आ । धावत । मधु ॥ ९.११.५

    ऋग्वेद - मण्डल » 9; सूक्त » 11; मन्त्र » 5
    अष्टक » 6; अध्याय » 7; वर्ग » 36; मन्त्र » 5

    पदार्थः -
    हे परमात्मन् ! भवान् (हस्तच्युतेभिः अद्रिभिः) वाग्वज्रैः (सुतम्) क्षुण्णम् (सोमम्) मम स्वभावं (पुनीतन) पावयतु येन (मधौ) भवदीयमधुरस्वरूपे (मधु) मधुरो भूत्वा (आधावत) प्रवर्तताम् ॥५॥

    इस भाष्य को एडिट करें
    Top