ऋग्वेद - मण्डल 9/ सूक्त 37/ मन्त्र 5
स वृ॑त्र॒हा वृषा॑ सु॒तो व॑रिवो॒विददा॑भ्यः । सोमो॒ वाज॑मिवासरत् ॥
स्वर सहित पद पाठसः । वृ॒त्र॒ऽहा । वृषा॑ । सु॒तः । व॒रि॒वः॒ऽवित् । अदा॑भ्यः । सोमः॑ । वाज॑म्ऽइव । अ॒स॒र॒त् ॥
स्वर रहित मन्त्र
स वृत्रहा वृषा सुतो वरिवोविददाभ्यः । सोमो वाजमिवासरत् ॥
स्वर रहित पद पाठसः । वृत्रऽहा । वृषा । सुतः । वरिवःऽवित् । अदाभ्यः । सोमः । वाजम्ऽइव । असरत् ॥ ९.३७.५
ऋग्वेद - मण्डल » 9; सूक्त » 37; मन्त्र » 5
अष्टक » 6; अध्याय » 8; वर्ग » 27; मन्त्र » 5
अष्टक » 6; अध्याय » 8; वर्ग » 27; मन्त्र » 5
पदार्थः -
(वृत्रहा) अज्ञानच्छेदकः (वृषा) सर्वकामदः (सुतः) स्वयंसिद्धः (वरिवोवित्) विभूतिप्रदः (अदाभ्यः) अदम्भनीयः (सः सोमः) सः परमात्मा (वाजम् इव असरत्) शक्तिरिव व्याप्नोति ॥५॥