ऋग्वेद - मण्डल 9/ सूक्त 41/ मन्त्र 6
परि॑ णः शर्म॒यन्त्या॒ धार॑या सोम वि॒श्वत॑: । सरा॑ र॒सेव॑ वि॒ष्टप॑म् ॥
स्वर सहित पद पाठपरि॑ । नः॒ । श॒र्म॒ऽयन्त्या॑ । धार॑या । सो॒म॒ । वि॒श्वतः॑ । सर॑ । र॒साऽइ॑व । वि॒ष्टप॑म् ॥
स्वर रहित मन्त्र
परि णः शर्मयन्त्या धारया सोम विश्वत: । सरा रसेव विष्टपम् ॥
स्वर रहित पद पाठपरि । नः । शर्मऽयन्त्या । धारया । सोम । विश्वतः । सर । रसाऽइव । विष्टपम् ॥ ९.४१.६
ऋग्वेद - मण्डल » 9; सूक्त » 41; मन्त्र » 6
अष्टक » 6; अध्याय » 8; वर्ग » 31; मन्त्र » 6
अष्टक » 6; अध्याय » 8; वर्ग » 31; मन्त्र » 6
पदार्थः -
(सोम) हे परमात्मन् ! (रसेव विष्टपम्) लोकं व्यापकतयाधितिष्ठत् ब्रह्मेव (शर्मयन्त्या धारया) शर्म प्रयच्छन्त्यानन्दधारया (नः विश्वतः परिसर) मम हृदयं सर्वतो व्याप्नुहि ॥६॥ इत्येकचत्वारिंशत्तमं सूक्तमेकत्रिंशो वर्गश्च समाप्तः ॥