Sidebar
अथर्ववेद - काण्ड 15/ सूक्त 9/ मन्त्र 1
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आसुरी जगती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
स वि॒शोऽनु॒व्यचलत् ॥
स्वर सहित पद पाठस: । विश॑: । अनु॑ । वि । अ॒च॒ल॒त् ॥९.१॥
स्वर रहित मन्त्र
स विशोऽनुव्यचलत् ॥
स्वर रहित पद पाठस: । विश: । अनु । वि । अचलत् ॥९.१॥
अथर्ववेद - काण्ड » 15; सूक्त » 9; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(सः) व्रात्यःपरमात्मा (विशः) मनुष्यान् (अनु) अनुलक्ष्य अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें