Sidebar
अथर्ववेद - काण्ड 19/ सूक्त 38/ मन्त्र 3
सूक्त - अथर्वा
देवता - गुल्गुलुः
छन्दः - एकावसाना प्राजापत्यानुष्टुप्
सूक्तम् - यक्ष्मनाशन सूक्त
उ॒भयो॑रग्रभं॒ नामा॒स्मा अ॑रि॒ष्टता॑तये ॥
स्वर सहित पद पाठउभयोः॑। अ॒ग्र॒भ॒म्। नाम॑। अ॒स्मै। अ॒रि॒ष्टऽता॑तये ॥३८.३॥
स्वर रहित मन्त्र
उभयोरग्रभं नामास्मा अरिष्टतातये ॥
स्वर रहित पद पाठउभयोः। अग्रभम्। नाम। अस्मै। अरिष्टऽतातये ॥३८.३॥
अथर्ववेद - काण्ड » 19; सूक्त » 38; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(उभयोः) द्वयोः (अग्रभम्) अग्रहीषम् (नाम) संज्ञाम् (अस्मै) पुरुषाय (अरिष्टतातये) अ०३।५।५। शिवशमरिष्टस्य करे पा०४।४।१४३। इति अरिष्ट-तातिल् करोत्यर्थे। क्षेमकरणाय ॥
इस भाष्य को एडिट करें